कृदन्तरूपाणि - दुर् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कुन्थनम्
अनीयर्
दुष्कुन्थनीयः - दुष्कुन्थनीया
ण्वुल्
दुष्कुन्थकः - दुष्कुन्थिका
तुमुँन्
दुष्कुन्थितुम्
तव्य
दुष्कुन्थितव्यः - दुष्कुन्थितव्या
तृच्
दुष्कुन्थिता - दुष्कुन्थित्री
ल्यप्
दुष्कुन्थ्य
क्तवतुँ
दुष्कुन्थितवान् - दुष्कुन्थितवती
क्त
दुष्कुन्थितः - दुष्कुन्थिता
शतृँ
दुष्कुन्थन् - दुष्कुन्थन्ती
ण्यत्
दुष्कुन्थ्यः - दुष्कुन्थ्या
घञ्
दुष्कुन्थः
दुष्कुन्थः - दुष्कुन्था
दुष्कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः