कृदन्तरूपाणि - प्र + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकल्पनम्
अनीयर्
प्रकल्पनीयः - प्रकल्पनीया
ण्वुल्
प्रकल्पकः - प्रकल्पिका
तुमुँन्
प्रकल्पयितुम् / प्रकल्पितुम्
तव्य
प्रकल्पयितव्यः / प्रकल्पितव्यः - प्रकल्पयितव्या / प्रकल्पितव्या
तृच्
प्रकल्पयिता / प्रकल्पिता - प्रकल्पयित्री / प्रकल्पित्री
ल्यप्
प्रकल्प्य / प्रकॢप्य
क्तवतुँ
प्रकल्पितवान् / प्रकॢपितवान् - प्रकल्पितवती / प्रकॢपितवती
क्त
प्रकल्पितः / प्रकॢपितः - प्रकल्पिता / प्रकॢपिता
शतृँ
प्रकल्पयन् / प्रकल्पन् - प्रकल्पयन्ती / प्रकल्पन्ती
शानच्
प्रकल्पयमानः / प्रकल्पमानः - प्रकल्पयमाना / प्रकल्पमाना
यत्
प्रकल्प्यः - प्रकल्प्या
क्यप्
प्रकॢप्यः - प्रकॢप्या
अच्
प्रकल्पः - प्रकल्पा
घञ्
प्रकल्पः
प्रकॢपः - प्रकॢपा
क्तिन्
प्रकॢप्तिः
युच्
प्रकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः