कृदन्तरूपाणि - अप + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकल्पनम्
अनीयर्
अपकल्पनीयः - अपकल्पनीया
ण्वुल्
अपकल्पकः - अपकल्पिका
तुमुँन्
अपकल्पयितुम् / अपकल्पितुम्
तव्य
अपकल्पयितव्यः / अपकल्पितव्यः - अपकल्पयितव्या / अपकल्पितव्या
तृच्
अपकल्पयिता / अपकल्पिता - अपकल्पयित्री / अपकल्पित्री
ल्यप्
अपकल्प्य / अपकॢप्य
क्तवतुँ
अपकल्पितवान् / अपकॢपितवान् - अपकल्पितवती / अपकॢपितवती
क्त
अपकल्पितः / अपकॢपितः - अपकल्पिता / अपकॢपिता
शतृँ
अपकल्पयन् / अपकल्पन् - अपकल्पयन्ती / अपकल्पन्ती
शानच्
अपकल्पयमानः / अपकल्पमानः - अपकल्पयमाना / अपकल्पमाना
यत्
अपकल्प्यः - अपकल्प्या
क्यप्
अपकॢप्यः - अपकॢप्या
अच्
अपकल्पः - अपकल्पा
घञ्
अपकल्पः
अपकॢपः - अपकॢपा
क्तिन्
अपकॢप्तिः
युच्
अपकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः