कृदन्तरूपाणि - अनु + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकल्पनम्
अनीयर्
अनुकल्पनीयः - अनुकल्पनीया
ण्वुल्
अनुकल्पकः - अनुकल्पिका
तुमुँन्
अनुकल्पयितुम् / अनुकल्पितुम्
तव्य
अनुकल्पयितव्यः / अनुकल्पितव्यः - अनुकल्पयितव्या / अनुकल्पितव्या
तृच्
अनुकल्पयिता / अनुकल्पिता - अनुकल्पयित्री / अनुकल्पित्री
ल्यप्
अनुकल्प्य / अनुकॢप्य
क्तवतुँ
अनुकल्पितवान् / अनुकॢपितवान् - अनुकल्पितवती / अनुकॢपितवती
क्त
अनुकल्पितः / अनुकॢपितः - अनुकल्पिता / अनुकॢपिता
शतृँ
अनुकल्पयन् / अनुकल्पन् - अनुकल्पयन्ती / अनुकल्पन्ती
शानच्
अनुकल्पयमानः / अनुकल्पमानः - अनुकल्पयमाना / अनुकल्पमाना
यत्
अनुकल्प्यः - अनुकल्प्या
क्यप्
अनुकॢप्यः - अनुकॢप्या
अच्
अनुकल्पः - अनुकल्पा
घञ्
अनुकल्पः
अनुकॢपः - अनुकॢपा
क्तिन्
अनुकॢप्तिः
युच्
अनुकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः