कृदन्तरूपाणि - प्रति + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकल्पनम्
अनीयर्
प्रतिकल्पनीयः - प्रतिकल्पनीया
ण्वुल्
प्रतिकल्पकः - प्रतिकल्पिका
तुमुँन्
प्रतिकल्पयितुम् / प्रतिकल्पितुम्
तव्य
प्रतिकल्पयितव्यः / प्रतिकल्पितव्यः - प्रतिकल्पयितव्या / प्रतिकल्पितव्या
तृच्
प्रतिकल्पयिता / प्रतिकल्पिता - प्रतिकल्पयित्री / प्रतिकल्पित्री
ल्यप्
प्रतिकल्प्य / प्रतिकॢप्य
क्तवतुँ
प्रतिकल्पितवान् / प्रतिकॢपितवान् - प्रतिकल्पितवती / प्रतिकॢपितवती
क्त
प्रतिकल्पितः / प्रतिकॢपितः - प्रतिकल्पिता / प्रतिकॢपिता
शतृँ
प्रतिकल्पयन् / प्रतिकल्पन् - प्रतिकल्पयन्ती / प्रतिकल्पन्ती
शानच्
प्रतिकल्पयमानः / प्रतिकल्पमानः - प्रतिकल्पयमाना / प्रतिकल्पमाना
यत्
प्रतिकल्प्यः - प्रतिकल्प्या
क्यप्
प्रतिकॢप्यः - प्रतिकॢप्या
अच्
प्रतिकल्पः - प्रतिकल्पा
घञ्
प्रतिकल्पः
प्रतिकॢपः - प्रतिकॢपा
क्तिन्
प्रतिकॢप्तिः
युच्
प्रतिकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः