कृदन्तरूपाणि - अति + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकल्पनम्
अनीयर्
अतिकल्पनीयः - अतिकल्पनीया
ण्वुल्
अतिकल्पकः - अतिकल्पिका
तुमुँन्
अतिकल्पयितुम् / अतिकल्पितुम्
तव्य
अतिकल्पयितव्यः / अतिकल्पितव्यः - अतिकल्पयितव्या / अतिकल्पितव्या
तृच्
अतिकल्पयिता / अतिकल्पिता - अतिकल्पयित्री / अतिकल्पित्री
ल्यप्
अतिकल्प्य / अतिकॢप्य
क्तवतुँ
अतिकल्पितवान् / अतिकॢपितवान् - अतिकल्पितवती / अतिकॢपितवती
क्त
अतिकल्पितः / अतिकॢपितः - अतिकल्पिता / अतिकॢपिता
शतृँ
अतिकल्पयन् / अतिकल्पन् - अतिकल्पयन्ती / अतिकल्पन्ती
शानच्
अतिकल्पयमानः / अतिकल्पमानः - अतिकल्पयमाना / अतिकल्पमाना
यत्
अतिकल्प्यः - अतिकल्प्या
क्यप्
अतिकॢप्यः - अतिकॢप्या
अच्
अतिकल्पः - अतिकल्पा
घञ्
अतिकल्पः
अतिकॢपः - अतिकॢपा
क्तिन्
अतिकॢप्तिः
युच्
अतिकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः