कृदन्तरूपाणि - नि + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकल्पनम्
अनीयर्
निकल्पनीयः - निकल्पनीया
ण्वुल्
निकल्पकः - निकल्पिका
तुमुँन्
निकल्पयितुम् / निकल्पितुम्
तव्य
निकल्पयितव्यः / निकल्पितव्यः - निकल्पयितव्या / निकल्पितव्या
तृच्
निकल्पयिता / निकल्पिता - निकल्पयित्री / निकल्पित्री
ल्यप्
निकल्प्य / निकॢप्य
क्तवतुँ
निकल्पितवान् / निकॢपितवान् - निकल्पितवती / निकॢपितवती
क्त
निकल्पितः / निकॢपितः - निकल्पिता / निकॢपिता
शतृँ
निकल्पयन् / निकल्पन् - निकल्पयन्ती / निकल्पन्ती
शानच्
निकल्पयमानः / निकल्पमानः - निकल्पयमाना / निकल्पमाना
यत्
निकल्प्यः - निकल्प्या
क्यप्
निकॢप्यः - निकॢप्या
अच्
निकल्पः - निकल्पा
घञ्
निकल्पः
निकॢपः - निकॢपा
क्तिन्
निकॢप्तिः
युच्
निकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः