कृदन्तरूपाणि - परा + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकल्पनम्
अनीयर्
पराकल्पनीयः - पराकल्पनीया
ण्वुल्
पराकल्पकः - पराकल्पिका
तुमुँन्
पराकल्पयितुम् / पराकल्पितुम्
तव्य
पराकल्पयितव्यः / पराकल्पितव्यः - पराकल्पयितव्या / पराकल्पितव्या
तृच्
पराकल्पयिता / पराकल्पिता - पराकल्पयित्री / पराकल्पित्री
ल्यप्
पराकल्प्य / पराकॢप्य
क्तवतुँ
पराकल्पितवान् / पराकॢपितवान् - पराकल्पितवती / पराकॢपितवती
क्त
पराकल्पितः / पराकॢपितः - पराकल्पिता / पराकॢपिता
शतृँ
पराकल्पयन् / पराकल्पन् - पराकल्पयन्ती / पराकल्पन्ती
शानच्
पराकल्पयमानः / पराकल्पमानः - पराकल्पयमाना / पराकल्पमाना
यत्
पराकल्प्यः - पराकल्प्या
क्यप्
पराकॢप्यः - पराकॢप्या
अच्
पराकल्पः - पराकल्पा
घञ्
पराकल्पः
पराकॢपः - पराकॢपा
क्तिन्
पराकॢप्तिः
युच्
पराकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः