कृदन्तरूपाणि - उप + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकल्पनम्
अनीयर्
उपकल्पनीयः - उपकल्पनीया
ण्वुल्
उपकल्पकः - उपकल्पिका
तुमुँन्
उपकल्पयितुम् / उपकल्पितुम्
तव्य
उपकल्पयितव्यः / उपकल्पितव्यः - उपकल्पयितव्या / उपकल्पितव्या
तृच्
उपकल्पयिता / उपकल्पिता - उपकल्पयित्री / उपकल्पित्री
ल्यप्
उपकल्प्य / उपकॢप्य
क्तवतुँ
उपकल्पितवान् / उपकॢपितवान् - उपकल्पितवती / उपकॢपितवती
क्त
उपकल्पितः / उपकॢपितः - उपकल्पिता / उपकॢपिता
शतृँ
उपकल्पयन् / उपकल्पन् - उपकल्पयन्ती / उपकल्पन्ती
शानच्
उपकल्पयमानः / उपकल्पमानः - उपकल्पयमाना / उपकल्पमाना
यत्
उपकल्प्यः - उपकल्प्या
क्यप्
उपकॢप्यः - उपकॢप्या
अच्
उपकल्पः - उपकल्पा
घञ्
उपकल्पः
उपकॢपः - उपकॢपा
क्तिन्
उपकॢप्तिः
युच्
उपकल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः