कृदन्तरूपाणि - निर् + कृप् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कल्पनम्
अनीयर्
निष्कल्पनीयः - निष्कल्पनीया
ण्वुल्
निष्कल्पकः - निष्कल्पिका
तुमुँन्
निष्कल्पयितुम् / निष्कल्पितुम्
तव्य
निष्कल्पयितव्यः / निष्कल्पितव्यः - निष्कल्पयितव्या / निष्कल्पितव्या
तृच्
निष्कल्पयिता / निष्कल्पिता - निष्कल्पयित्री / निष्कल्पित्री
ल्यप्
निष्कल्प्य / निष्कॢप्य
क्तवतुँ
निष्कल्पितवान् / निष्कॢपितवान् - निष्कल्पितवती / निष्कॢपितवती
क्त
निष्कल्पितः / निष्कॢपितः - निष्कल्पिता / निष्कॢपिता
शतृँ
निष्कल्पयन् / निष्कल्पन् - निष्कल्पयन्ती / निष्कल्पन्ती
शानच्
निष्कल्पयमानः / निष्कल्पमानः - निष्कल्पयमाना / निष्कल्पमाना
यत्
निष्कल्प्यः - निष्कल्प्या
क्यप्
निष्कॢप्यः - निष्कॢप्या
अच्
निष्कल्पः - निष्कल्पा
घञ्
निष्कल्पः
निष्कॢपः - निष्कॢपा
क्तिन्
निष्कॢप्तिः
युच्
निष्कल्पना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः