कृदन्तरूपाणि - प्रति + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिष्ठेवनम्
अनीयर्
प्रतिष्ठेवनीयः - प्रतिष्ठेवनीया
ण्वुल्
प्रतिष्ठेवकः - प्रतिष्ठेविका
तुमुँन्
प्रतिष्ठेवितुम्
तव्य
प्रतिष्ठेवितव्यः - प्रतिष्ठेवितव्या
तृच्
प्रतिष्ठेविता - प्रतिष्ठेवित्री
ल्यप्
प्रतिष्ठीव्य
क्तवतुँ
प्रतिष्ठ्यूतवान् - प्रतिष्ठ्यूतवती
क्त
प्रतिष्ठ्यूतः - प्रतिष्ठ्यूता
शतृँ
प्रतिष्ठीवन् - प्रतिष्ठीवन्ती
ण्यत्
प्रतिष्ठेव्यः - प्रतिष्ठेव्या
घञ्
प्रतिष्ठेवः
प्रतिष्ठिवः - प्रतिष्ठिवा
क्तिन्
प्रतिष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः