कृदन्तरूपाणि - नि + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्ठेवनम्
अनीयर्
निष्ठेवनीयः - निष्ठेवनीया
ण्वुल्
निष्ठेवकः - निष्ठेविका
तुमुँन्
निष्ठेवितुम्
तव्य
निष्ठेवितव्यः - निष्ठेवितव्या
तृच्
निष्ठेविता - निष्ठेवित्री
ल्यप्
निष्ठीव्य
क्तवतुँ
निष्ठ्यूतवान् - निष्ठ्यूतवती
क्त
निष्ठ्यूतः - निष्ठ्यूता
शतृँ
निष्ठीवन् - निष्ठीवन्ती
ण्यत्
निष्ठेव्यः - निष्ठेव्या
घञ्
निष्ठेवः
निष्ठिवः - निष्ठिवा
क्तिन्
निष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः