कृदन्तरूपाणि - परि + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिष्ठेवनम्
अनीयर्
परिष्ठेवनीयः - परिष्ठेवनीया
ण्वुल्
परिष्ठेवकः - परिष्ठेविका
तुमुँन्
परिष्ठेवितुम्
तव्य
परिष्ठेवितव्यः - परिष्ठेवितव्या
तृच्
परिष्ठेविता - परिष्ठेवित्री
ल्यप्
परिष्ठीव्य
क्तवतुँ
परिष्ठ्यूतवान् - परिष्ठ्यूतवती
क्त
परिष्ठ्यूतः - परिष्ठ्यूता
शतृँ
परिष्ठीवन् - परिष्ठीवन्ती
ण्यत्
परिष्ठेव्यः - परिष्ठेव्या
घञ्
परिष्ठेवः
परिष्ठिवः - परिष्ठिवा
क्तिन्
परिष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः