कृदन्तरूपाणि - दुस् + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्ठेवनम् / दुःष्ठेवनम् / दुष्ष्ठेवनम्
अनीयर्
दुष्ठेवनीयः / दुःष्ठेवनीयः / दुष्ष्ठेवनीयः - दुष्ठेवनीया / दुःष्ठेवनीया / दुष्ष्ठेवनीया
ण्वुल्
दुष्ठेवकः / दुःष्ठेवकः / दुष्ष्ठेवकः - दुष्ठेविका / दुःष्ठेविका / दुष्ष्ठेविका
तुमुँन्
दुष्ठेवितुम् / दुःष्ठेवितुम् / दुष्ष्ठेवितुम्
तव्य
दुष्ठेवितव्यः / दुःष्ठेवितव्यः / दुष्ष्ठेवितव्यः - दुष्ठेवितव्या / दुःष्ठेवितव्या / दुष्ष्ठेवितव्या
तृच्
दुष्ठेविता / दुःष्ठेविता / दुष्ष्ठेविता - दुष्ठेवित्री / दुःष्ठेवित्री / दुष्ष्ठेवित्री
ल्यप्
दुष्ठीव्य / दुःष्ठीव्य / दुष्ष्ठीव्य
क्तवतुँ
दुष्ठ्यूतवान् / दुःष्ठ्यूतवान् / दुष्ष्ठ्यूतवान् - दुष्ठ्यूतवती / दुःष्ठ्यूतवती / दुष्ष्ठ्यूतवती
क्त
दुष्ठ्यूतः / दुःष्ठ्यूतः / दुष्ष्ठ्यूतः - दुष्ठ्यूता / दुःष्ठ्यूता / दुष्ष्ठ्यूता
शतृँ
दुष्ठीवन् / दुःष्ठीवन् / दुष्ष्ठीवन् - दुष्ठीवन्ती / दुःष्ठीवन्ती / दुष्ष्ठीवन्ती
ण्यत्
दुष्ठेव्यः / दुःष्ठेव्यः / दुष्ष्ठेव्यः - दुष्ठेव्या / दुःष्ठेव्या / दुष्ष्ठेव्या
घञ्
दुष्ठेवः / दुःष्ठेवः / दुष्ष्ठेवः
दुष्ठिवः / दुःष्ठिवः / दुष्ष्ठिवः - दुष्ठिवा / दुःष्ठिवा / दुष्ष्ठिवा
क्तिन्
दुष्ठ्यूतिः / दुःष्ठ्यूतिः / दुष्ष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः