कृदन्तरूपाणि - अपि + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिष्ठेवनम्
अनीयर्
अपिष्ठेवनीयः - अपिष्ठेवनीया
ण्वुल्
अपिष्ठेवकः - अपिष्ठेविका
तुमुँन्
अपिष्ठेवितुम्
तव्य
अपिष्ठेवितव्यः - अपिष्ठेवितव्या
तृच्
अपिष्ठेविता - अपिष्ठेवित्री
ल्यप्
अपिष्ठीव्य
क्तवतुँ
अपिष्ठ्यूतवान् - अपिष्ठ्यूतवती
क्त
अपिष्ठ्यूतः - अपिष्ठ्यूता
शतृँ
अपिष्ठीवन् - अपिष्ठीवन्ती
ण्यत्
अपिष्ठेव्यः - अपिष्ठेव्या
घञ्
अपिष्ठेवः
अपिष्ठिवः - अपिष्ठिवा
क्तिन्
अपिष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः