कृदन्तरूपाणि - परा + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराष्ठेवनम्
अनीयर्
पराष्ठेवनीयः - पराष्ठेवनीया
ण्वुल्
पराष्ठेवकः - पराष्ठेविका
तुमुँन्
पराष्ठेवितुम्
तव्य
पराष्ठेवितव्यः - पराष्ठेवितव्या
तृच्
पराष्ठेविता - पराष्ठेवित्री
ल्यप्
पराष्ठीव्य
क्तवतुँ
पराष्ठ्यूतवान् - पराष्ठ्यूतवती
क्त
पराष्ठ्यूतः - पराष्ठ्यूता
शतृँ
पराष्ठीवन् - पराष्ठीवन्ती
ण्यत्
पराष्ठेव्यः - पराष्ठेव्या
घञ्
पराष्ठेवः
पराष्ठिवः - पराष्ठिवा
क्तिन्
पराष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः