कृदन्तरूपाणि - अभि + नि + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिष्ठेवनम्
अनीयर्
अभिनिष्ठेवनीयः - अभिनिष्ठेवनीया
ण्वुल्
अभिनिष्ठेवकः - अभिनिष्ठेविका
तुमुँन्
अभिनिष्ठेवितुम्
तव्य
अभिनिष्ठेवितव्यः - अभिनिष्ठेवितव्या
तृच्
अभिनिष्ठेविता - अभिनिष्ठेवित्री
ल्यप्
अभिनिष्ठीव्य
क्तवतुँ
अभिनिष्ठ्यूतवान् - अभिनिष्ठ्यूतवती
क्त
अभिनिष्ठ्यूतः - अभिनिष्ठ्यूता
शतृँ
अभिनिष्ठीवन् - अभिनिष्ठीवन्ती
ण्यत्
अभिनिष्ठेव्यः - अभिनिष्ठेव्या
घञ्
अभिनिष्ठेवः
अभिनिष्ठिवः - अभिनिष्ठिवा
क्तिन्
अभिनिष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः