कृदन्तरूपाणि - निस् + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्ठेवनम् / निःष्ठेवनम् / निष्ष्ठेवनम्
अनीयर्
निष्ठेवनीयः / निःष्ठेवनीयः / निष्ष्ठेवनीयः - निष्ठेवनीया / निःष्ठेवनीया / निष्ष्ठेवनीया
ण्वुल्
निष्ठेवकः / निःष्ठेवकः / निष्ष्ठेवकः - निष्ठेविका / निःष्ठेविका / निष्ष्ठेविका
तुमुँन्
निष्ठेवितुम् / निःष्ठेवितुम् / निष्ष्ठेवितुम्
तव्य
निष्ठेवितव्यः / निःष्ठेवितव्यः / निष्ष्ठेवितव्यः - निष्ठेवितव्या / निःष्ठेवितव्या / निष्ष्ठेवितव्या
तृच्
निष्ठेविता / निःष्ठेविता / निष्ष्ठेविता - निष्ठेवित्री / निःष्ठेवित्री / निष्ष्ठेवित्री
ल्यप्
निष्ठीव्य / निःष्ठीव्य / निष्ष्ठीव्य
क्तवतुँ
निष्ठ्यूतवान् / निःष्ठ्यूतवान् / निष्ष्ठ्यूतवान् - निष्ठ्यूतवती / निःष्ठ्यूतवती / निष्ष्ठ्यूतवती
क्त
निष्ठ्यूतः / निःष्ठ्यूतः / निष्ष्ठ्यूतः - निष्ठ्यूता / निःष्ठ्यूता / निष्ष्ठ्यूता
शतृँ
निष्ठीवन् / निःष्ठीवन् / निष्ष्ठीवन् - निष्ठीवन्ती / निःष्ठीवन्ती / निष्ष्ठीवन्ती
ण्यत्
निष्ठेव्यः / निःष्ठेव्यः / निष्ष्ठेव्यः - निष्ठेव्या / निःष्ठेव्या / निष्ष्ठेव्या
घञ्
निष्ठेवः / निःष्ठेवः / निष्ष्ठेवः
निष्ठिवः / निःष्ठिवः / निष्ष्ठिवः - निष्ठिवा / निःष्ठिवा / निष्ष्ठिवा
क्तिन्
निष्ठ्यूतिः / निःष्ठ्यूतिः / निष्ष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः