कृदन्तरूपाणि - अभि + ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिष्ठेवनम्
अनीयर्
अभिष्ठेवनीयः - अभिष्ठेवनीया
ण्वुल्
अभिष्ठेवकः - अभिष्ठेविका
तुमुँन्
अभिष्ठेवितुम्
तव्य
अभिष्ठेवितव्यः - अभिष्ठेवितव्या
तृच्
अभिष्ठेविता - अभिष्ठेवित्री
ल्यप्
अभिष्ठीव्य
क्तवतुँ
अभिष्ठ्यूतवान् - अभिष्ठ्यूतवती
क्त
अभिष्ठ्यूतः - अभिष्ठ्यूता
शतृँ
अभिष्ठीवन् - अभिष्ठीवन्ती
ण्यत्
अभिष्ठेव्यः - अभिष्ठेव्या
घञ्
अभिष्ठेवः
अभिष्ठिवः - अभिष्ठिवा
क्तिन्
अभिष्ठ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः