कृदन्तरूपाणि - परि + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्जनम्
अनीयर्
पर्यर्जनीयः - पर्यर्जनीया
ण्वुल्
पर्यर्जकः - पर्यर्जिका
तुमुँन्
पर्यर्जयितुम्
तव्य
पर्यर्जयितव्यः - पर्यर्जयितव्या
तृच्
पर्यर्जयिता - पर्यर्जयित्री
ल्यप्
पर्यर्ज्य
क्तवतुँ
पर्यर्जितवान् - पर्यर्जितवती
क्त
पर्यर्जितः - पर्यर्जिता
शतृँ
पर्यर्जयन् - पर्यर्जयन्ती
शानच्
पर्यर्जयमानः - पर्यर्जयमाना
यत्
पर्यर्ज्यः - पर्यर्ज्या
अच्
पर्यर्जः - पर्यर्जा
युच्
पर्यर्जना


सनादि प्रत्ययाः

उपसर्गाः