कृदन्तरूपाणि - अभि + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यर्जनम्
अनीयर्
अभ्यर्जनीयः - अभ्यर्जनीया
ण्वुल्
अभ्यर्जकः - अभ्यर्जिका
तुमुँन्
अभ्यर्जयितुम्
तव्य
अभ्यर्जयितव्यः - अभ्यर्जयितव्या
तृच्
अभ्यर्जयिता - अभ्यर्जयित्री
ल्यप्
अभ्यर्ज्य
क्तवतुँ
अभ्यर्जितवान् - अभ्यर्जितवती
क्त
अभ्यर्जितः - अभ्यर्जिता
शतृँ
अभ्यर्जयन् - अभ्यर्जयन्ती
शानच्
अभ्यर्जयमानः - अभ्यर्जयमाना
यत्
अभ्यर्ज्यः - अभ्यर्ज्या
अच्
अभ्यर्जः - अभ्यर्जा
युच्
अभ्यर्जना


सनादि प्रत्ययाः

उपसर्गाः