कृदन्तरूपाणि - परा + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परार्जनम्
अनीयर्
परार्जनीयः - परार्जनीया
ण्वुल्
परार्जकः - परार्जिका
तुमुँन्
परार्जयितुम्
तव्य
परार्जयितव्यः - परार्जयितव्या
तृच्
परार्जयिता - परार्जयित्री
ल्यप्
परार्ज्य
क्तवतुँ
परार्जितवान् - परार्जितवती
क्त
परार्जितः - परार्जिता
शतृँ
परार्जयन् - परार्जयन्ती
शानच्
परार्जयमानः - परार्जयमाना
यत्
परार्ज्यः - परार्ज्या
अच्
परार्जः - परार्जा
युच्
परार्जना


सनादि प्रत्ययाः

उपसर्गाः