कृदन्तरूपाणि - निस् + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्जनम्
अनीयर्
निरर्जनीयः - निरर्जनीया
ण्वुल्
निरर्जकः - निरर्जिका
तुमुँन्
निरर्जयितुम्
तव्य
निरर्जयितव्यः - निरर्जयितव्या
तृच्
निरर्जयिता - निरर्जयित्री
ल्यप्
निरर्ज्य
क्तवतुँ
निरर्जितवान् - निरर्जितवती
क्त
निरर्जितः - निरर्जिता
शतृँ
निरर्जयन् - निरर्जयन्ती
शानच्
निरर्जयमानः - निरर्जयमाना
यत्
निरर्ज्यः - निरर्ज्या
अच्
निरर्जः - निरर्जा
युच्
निरर्जना


सनादि प्रत्ययाः

उपसर्गाः