कृदन्तरूपाणि - प्र + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्जनम्
अनीयर्
प्रार्जनीयः - प्रार्जनीया
ण्वुल्
प्रार्जकः - प्रार्जिका
तुमुँन्
प्रार्जयितुम्
तव्य
प्रार्जयितव्यः - प्रार्जयितव्या
तृच्
प्रार्जयिता - प्रार्जयित्री
ल्यप्
प्रार्ज्य
क्तवतुँ
प्रार्जितवान् - प्रार्जितवती
क्त
प्रार्जितः - प्रार्जिता
शतृँ
प्रार्जयन् - प्रार्जयन्ती
शानच्
प्रार्जयमानः - प्रार्जयमाना
यत्
प्रार्ज्यः - प्रार्ज्या
अच्
प्रार्जः - प्रार्जा
युच्
प्रार्जना


सनादि प्रत्ययाः

उपसर्गाः