कृदन्तरूपाणि - अधि + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यर्जनम्
अनीयर्
अध्यर्जनीयः - अध्यर्जनीया
ण्वुल्
अध्यर्जकः - अध्यर्जिका
तुमुँन्
अध्यर्जयितुम्
तव्य
अध्यर्जयितव्यः - अध्यर्जयितव्या
तृच्
अध्यर्जयिता - अध्यर्जयित्री
ल्यप्
अध्यर्ज्य
क्तवतुँ
अध्यर्जितवान् - अध्यर्जितवती
क्त
अध्यर्जितः - अध्यर्जिता
शतृँ
अध्यर्जयन् - अध्यर्जयन्ती
शानच्
अध्यर्जयमानः - अध्यर्जयमाना
यत्
अध्यर्ज्यः - अध्यर्ज्या
अच्
अध्यर्जः - अध्यर्जा
युच्
अध्यर्जना


सनादि प्रत्ययाः

उपसर्गाः