कृदन्तरूपाणि - दुस् + ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्जनम्
अनीयर्
दुरर्जनीयः - दुरर्जनीया
ण्वुल्
दुरर्जकः - दुरर्जिका
तुमुँन्
दुरर्जयितुम्
तव्य
दुरर्जयितव्यः - दुरर्जयितव्या
तृच्
दुरर्जयिता - दुरर्जयित्री
ल्यप्
दुरर्ज्य
क्तवतुँ
दुरर्जितवान् - दुरर्जितवती
क्त
दुरर्जितः - दुरर्जिता
शतृँ
दुरर्जयन् - दुरर्जयन्ती
शानच्
दुरर्जयमानः - दुरर्जयमाना
यत्
दुरर्ज्यः - दुरर्ज्या
अच्
दुरर्जः - दुरर्जा
युच्
दुरर्जना


सनादि प्रत्ययाः

उपसर्गाः