कृदन्तरूपाणि - दुस् + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्जनम्
अनीयर्
दुरर्जनीयः - दुरर्जनीया
ण्वुल्
दुरर्जकः - दुरर्जिका
तुमुँन्
दुरर्जितुम्
तव्य
दुरर्जितव्यः - दुरर्जितव्या
तृच्
दुरर्जिता - दुरर्जित्री
ल्यप्
दुरृज्य
क्तवतुँ
दुरृजितवान् - दुरृजितवती
क्त
दुरृजितः - दुरृजिता
शानच्
दुरर्जमानः - दुरर्जमाना
क्यप्
दुरृज्यः - दुरृज्या
घञ्
दुरर्जः
दुरृजः - दुरृजा
क्तिन्
दुरृक्तिः


सनादि प्रत्ययाः

उपसर्गाः