कृदन्तरूपाणि - परा + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परार्जनम्
अनीयर्
परार्जनीयः - परार्जनीया
ण्वुल्
परार्जकः - परार्जिका
तुमुँन्
परार्जितुम्
तव्य
परार्जितव्यः - परार्जितव्या
तृच्
परार्जिता - परार्जित्री
ल्यप्
परार्ज्य
क्तवतुँ
परार्जितवान् - परार्जितवती
क्त
परार्जितः - परार्जिता
शानच्
परार्जमानः - परार्जमाना
क्यप्
परार्ज्यः - परार्ज्या
घञ्
परार्जः
परार्जः - परार्जा
क्तिन्
परार्क्तिः


सनादि प्रत्ययाः

उपसर्गाः