कृदन्तरूपाणि - परि + ऋज् + सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यृजेजिषणम्
अनीयर्
पर्यृजेजिषणीयः - पर्यृजेजिषणीया
ण्वुल्
पर्यृजेजिषकः - पर्यृजेजिषिका
तुमुँन्
पर्यृजेजिषितुम्
तव्य
पर्यृजेजिषितव्यः - पर्यृजेजिषितव्या
तृच्
पर्यृजेजिषिता - पर्यृजेजिषित्री
ल्यप्
पर्यृजेजिष्य
क्तवतुँ
पर्यृजेजिषितवान् - पर्यृजेजिषितवती
क्त
पर्यृजेजिषितः - पर्यृजेजिषिता
शानच्
पर्यृजेजिषमाणः - पर्यृजेजिषमाणा
यत्
पर्यृजेजिष्यः - पर्यृजेजिष्या
अच्
पर्यृजेजिषः - पर्यृजेजिषा
घञ्
पर्यृजेजिषः
पर्यृजेजिषा


सनादि प्रत्ययाः

उपसर्गाः