कृदन्तरूपाणि - अति + ऋज् + सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यृजेजिषणम्
अनीयर्
अत्यृजेजिषणीयः - अत्यृजेजिषणीया
ण्वुल्
अत्यृजेजिषकः - अत्यृजेजिषिका
तुमुँन्
अत्यृजेजिषितुम्
तव्य
अत्यृजेजिषितव्यः - अत्यृजेजिषितव्या
तृच्
अत्यृजेजिषिता - अत्यृजेजिषित्री
ल्यप्
अत्यृजेजिष्य
क्तवतुँ
अत्यृजेजिषितवान् - अत्यृजेजिषितवती
क्त
अत्यृजेजिषितः - अत्यृजेजिषिता
शानच्
अत्यृजेजिषमाणः - अत्यृजेजिषमाणा
यत्
अत्यृजेजिष्यः - अत्यृजेजिष्या
अच्
अत्यृजेजिषः - अत्यृजेजिषा
घञ्
अत्यृजेजिषः
अत्यृजेजिषा


सनादि प्रत्ययाः

उपसर्गाः