कृदन्तरूपाणि - परि + ऋज् + णिच्+सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्जिजयिषणम्
अनीयर्
पर्यर्जिजयिषणीयः - पर्यर्जिजयिषणीया
ण्वुल्
पर्यर्जिजयिषकः - पर्यर्जिजयिषिका
तुमुँन्
पर्यर्जिजयिषितुम्
तव्य
पर्यर्जिजयिषितव्यः - पर्यर्जिजयिषितव्या
तृच्
पर्यर्जिजयिषिता - पर्यर्जिजयिषित्री
ल्यप्
पर्यर्जिजयिष्य
क्तवतुँ
पर्यर्जिजयिषितवान् - पर्यर्जिजयिषितवती
क्त
पर्यर्जिजयिषितः - पर्यर्जिजयिषिता
शतृँ
पर्यर्जिजयिषन् - पर्यर्जिजयिषन्ती
शानच्
पर्यर्जिजयिषमाणः - पर्यर्जिजयिषमाणा
यत्
पर्यर्जिजयिष्यः - पर्यर्जिजयिष्या
अच्
पर्यर्जिजयिषः - पर्यर्जिजयिषा
घञ्
पर्यर्जिजयिषः
पर्यर्जिजयिषा


सनादि प्रत्ययाः

उपसर्गाः