कृदन्तरूपाणि - परा + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्रेकणम्
अनीयर्
पराध्रेकणीयः - पराध्रेकणीया
ण्वुल्
पराध्रेककः - पराध्रेकिका
तुमुँन्
पराध्रेकयितुम्
तव्य
पराध्रेकयितव्यः - पराध्रेकयितव्या
तृच्
पराध्रेकयिता - पराध्रेकयित्री
ल्यप्
पराध्रेक्य
क्तवतुँ
पराध्रेकितवान् - पराध्रेकितवती
क्त
पराध्रेकितः - पराध्रेकिता
शतृँ
पराध्रेकयन् - पराध्रेकयन्ती
शानच्
पराध्रेकयमाणः - पराध्रेकयमाणा
यत्
पराध्रेक्यः - पराध्रेक्या
अच्
पराध्रेकः - पराध्रेका
युच्
पराध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः