कृदन्तरूपाणि - सम् + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्रेकणम् / संध्रेकणम्
अनीयर्
सन्ध्रेकणीयः / संध्रेकणीयः - सन्ध्रेकणीया / संध्रेकणीया
ण्वुल्
सन्ध्रेककः / संध्रेककः - सन्ध्रेकिका / संध्रेकिका
तुमुँन्
सन्ध्रेकयितुम् / संध्रेकयितुम्
तव्य
सन्ध्रेकयितव्यः / संध्रेकयितव्यः - सन्ध्रेकयितव्या / संध्रेकयितव्या
तृच्
सन्ध्रेकयिता / संध्रेकयिता - सन्ध्रेकयित्री / संध्रेकयित्री
ल्यप्
सन्ध्रेक्य / संध्रेक्य
क्तवतुँ
सन्ध्रेकितवान् / संध्रेकितवान् - सन्ध्रेकितवती / संध्रेकितवती
क्त
सन्ध्रेकितः / संध्रेकितः - सन्ध्रेकिता / संध्रेकिता
शतृँ
सन्ध्रेकयन् / संध्रेकयन् - सन्ध्रेकयन्ती / संध्रेकयन्ती
शानच्
सन्ध्रेकयमाणः / संध्रेकयमाणः - सन्ध्रेकयमाणा / संध्रेकयमाणा
यत्
सन्ध्रेक्यः / संध्रेक्यः - सन्ध्रेक्या / संध्रेक्या
अच्
सन्ध्रेकः / संध्रेकः - सन्ध्रेका - संध्रेका
युच्
सन्ध्रेकणा / संध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः