कृदन्तरूपाणि - अभि + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्रेकणम्
अनीयर्
अभिध्रेकणीयः - अभिध्रेकणीया
ण्वुल्
अभिध्रेककः - अभिध्रेकिका
तुमुँन्
अभिध्रेकयितुम्
तव्य
अभिध्रेकयितव्यः - अभिध्रेकयितव्या
तृच्
अभिध्रेकयिता - अभिध्रेकयित्री
ल्यप्
अभिध्रेक्य
क्तवतुँ
अभिध्रेकितवान् - अभिध्रेकितवती
क्त
अभिध्रेकितः - अभिध्रेकिता
शतृँ
अभिध्रेकयन् - अभिध्रेकयन्ती
शानच्
अभिध्रेकयमाणः - अभिध्रेकयमाणा
यत्
अभिध्रेक्यः - अभिध्रेक्या
अच्
अभिध्रेकः - अभिध्रेका
युच्
अभिध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः