कृदन्तरूपाणि - प्र + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रध्रेकणम्
अनीयर्
प्रध्रेकणीयः - प्रध्रेकणीया
ण्वुल्
प्रध्रेककः - प्रध्रेकिका
तुमुँन्
प्रध्रेकयितुम्
तव्य
प्रध्रेकयितव्यः - प्रध्रेकयितव्या
तृच्
प्रध्रेकयिता - प्रध्रेकयित्री
ल्यप्
प्रध्रेक्य
क्तवतुँ
प्रध्रेकितवान् - प्रध्रेकितवती
क्त
प्रध्रेकितः - प्रध्रेकिता
शतृँ
प्रध्रेकयन् - प्रध्रेकयन्ती
शानच्
प्रध्रेकयमाणः - प्रध्रेकयमाणा
यत्
प्रध्रेक्यः - प्रध्रेक्या
अच्
प्रध्रेकः - प्रध्रेका
युच्
प्रध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः