कृदन्तरूपाणि - प्रति + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्रेकणम्
अनीयर्
प्रतिध्रेकणीयः - प्रतिध्रेकणीया
ण्वुल्
प्रतिध्रेककः - प्रतिध्रेकिका
तुमुँन्
प्रतिध्रेकयितुम्
तव्य
प्रतिध्रेकयितव्यः - प्रतिध्रेकयितव्या
तृच्
प्रतिध्रेकयिता - प्रतिध्रेकयित्री
ल्यप्
प्रतिध्रेक्य
क्तवतुँ
प्रतिध्रेकितवान् - प्रतिध्रेकितवती
क्त
प्रतिध्रेकितः - प्रतिध्रेकिता
शतृँ
प्रतिध्रेकयन् - प्रतिध्रेकयन्ती
शानच्
प्रतिध्रेकयमाणः - प्रतिध्रेकयमाणा
यत्
प्रतिध्रेक्यः - प्रतिध्रेक्या
अच्
प्रतिध्रेकः - प्रतिध्रेका
युच्
प्रतिध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः