कृदन्तरूपाणि - अप + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपध्रेकणम्
अनीयर्
अपध्रेकणीयः - अपध्रेकणीया
ण्वुल्
अपध्रेककः - अपध्रेकिका
तुमुँन्
अपध्रेकयितुम्
तव्य
अपध्रेकयितव्यः - अपध्रेकयितव्या
तृच्
अपध्रेकयिता - अपध्रेकयित्री
ल्यप्
अपध्रेक्य
क्तवतुँ
अपध्रेकितवान् - अपध्रेकितवती
क्त
अपध्रेकितः - अपध्रेकिता
शतृँ
अपध्रेकयन् - अपध्रेकयन्ती
शानच्
अपध्रेकयमाणः - अपध्रेकयमाणा
यत्
अपध्रेक्यः - अपध्रेक्या
अच्
अपध्रेकः - अपध्रेका
युच्
अपध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः