कृदन्तरूपाणि - नि + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निध्रेकणम्
अनीयर्
निध्रेकणीयः - निध्रेकणीया
ण्वुल्
निध्रेककः - निध्रेकिका
तुमुँन्
निध्रेकयितुम्
तव्य
निध्रेकयितव्यः - निध्रेकयितव्या
तृच्
निध्रेकयिता - निध्रेकयित्री
ल्यप्
निध्रेक्य
क्तवतुँ
निध्रेकितवान् - निध्रेकितवती
क्त
निध्रेकितः - निध्रेकिता
शतृँ
निध्रेकयन् - निध्रेकयन्ती
शानच्
निध्रेकयमाणः - निध्रेकयमाणा
यत्
निध्रेक्यः - निध्रेक्या
अच्
निध्रेकः - निध्रेका
युच्
निध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः