कृदन्तरूपाणि - परि + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्रेकणम्
अनीयर्
परिध्रेकणीयः - परिध्रेकणीया
ण्वुल्
परिध्रेककः - परिध्रेकिका
तुमुँन्
परिध्रेकयितुम्
तव्य
परिध्रेकयितव्यः - परिध्रेकयितव्या
तृच्
परिध्रेकयिता - परिध्रेकयित्री
ल्यप्
परिध्रेक्य
क्तवतुँ
परिध्रेकितवान् - परिध्रेकितवती
क्त
परिध्रेकितः - परिध्रेकिता
शतृँ
परिध्रेकयन् - परिध्रेकयन्ती
शानच्
परिध्रेकयमाणः - परिध्रेकयमाणा
यत्
परिध्रेक्यः - परिध्रेक्या
अच्
परिध्रेकः - परिध्रेका
युच्
परिध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः