कृदन्तरूपाणि - परा + ध्रेक् + णिच्+सन् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिध्रेकयिषणम्
अनीयर्
परादिध्रेकयिषणीयः - परादिध्रेकयिषणीया
ण्वुल्
परादिध्रेकयिषकः - परादिध्रेकयिषिका
तुमुँन्
परादिध्रेकयिषितुम्
तव्य
परादिध्रेकयिषितव्यः - परादिध्रेकयिषितव्या
तृच्
परादिध्रेकयिषिता - परादिध्रेकयिषित्री
ल्यप्
परादिध्रेकयिष्य
क्तवतुँ
परादिध्रेकयिषितवान् - परादिध्रेकयिषितवती
क्त
परादिध्रेकयिषितः - परादिध्रेकयिषिता
शतृँ
परादिध्रेकयिषन् - परादिध्रेकयिषन्ती
शानच्
परादिध्रेकयिषमाणः - परादिध्रेकयिषमाणा
यत्
परादिध्रेकयिष्यः - परादिध्रेकयिष्या
अच्
परादिध्रेकयिषः - परादिध्रेकयिषा
घञ्
परादिध्रेकयिषः
परादिध्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः