कृदन्तरूपाणि - निर् + दद् + णिच् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दादनम्
अनीयर्
निर्दादनीयः - निर्दादनीया
ण्वुल्
निर्दादकः - निर्दादिका
तुमुँन्
निर्दादयितुम्
तव्य
निर्दादयितव्यः - निर्दादयितव्या
तृच्
निर्दादयिता - निर्दादयित्री
ल्यप्
निर्दाद्य
क्तवतुँ
निर्दादितवान् - निर्दादितवती
क्त
निर्दादितः - निर्दादिता
शतृँ
निर्दादयन् - निर्दादयन्ती
शानच्
निर्दादयमानः - निर्दादयमाना
यत्
निर्दाद्यः - निर्दाद्या
अच्
निर्दादः - निर्दादा
युच्
निर्दादना


सनादि प्रत्ययाः

उपसर्गाः