कृदन्तरूपाणि - निर् + दद् + सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिददिषणम्
अनीयर्
निर्दिददिषणीयः - निर्दिददिषणीया
ण्वुल्
निर्दिददिषकः - निर्दिददिषिका
तुमुँन्
निर्दिददिषितुम्
तव्य
निर्दिददिषितव्यः - निर्दिददिषितव्या
तृच्
निर्दिददिषिता - निर्दिददिषित्री
ल्यप्
निर्दिददिष्य
क्तवतुँ
निर्दिददिषितवान् - निर्दिददिषितवती
क्त
निर्दिददिषितः - निर्दिददिषिता
शानच्
निर्दिददिषमाणः - निर्दिददिषमाणा
यत्
निर्दिददिष्यः - निर्दिददिष्या
अच्
निर्दिददिषः - निर्दिददिषा
घञ्
निर्दिददिषः
निर्दिददिषा


सनादि प्रत्ययाः

उपसर्गाः