कृदन्तरूपाणि - प्र + दद् + सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिददिषणम्
अनीयर्
प्रदिददिषणीयः - प्रदिददिषणीया
ण्वुल्
प्रदिददिषकः - प्रदिददिषिका
तुमुँन्
प्रदिददिषितुम्
तव्य
प्रदिददिषितव्यः - प्रदिददिषितव्या
तृच्
प्रदिददिषिता - प्रदिददिषित्री
ल्यप्
प्रदिददिष्य
क्तवतुँ
प्रदिददिषितवान् - प्रदिददिषितवती
क्त
प्रदिददिषितः - प्रदिददिषिता
शानच्
प्रदिददिषमाणः - प्रदिददिषमाणा
यत्
प्रदिददिष्यः - प्रदिददिष्या
अच्
प्रदिददिषः - प्रदिददिषा
घञ्
प्रदिददिषः
प्रदिददिषा


सनादि प्रत्ययाः

उपसर्गाः