कृदन्तरूपाणि - प्र + दद् + यङ्लुक् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदाददनम्
अनीयर्
प्रदाददनीयः - प्रदाददनीया
ण्वुल्
प्रदादादकः - प्रदादादिका
तुमुँन्
प्रदाददितुम्
तव्य
प्रदाददितव्यः - प्रदाददितव्या
तृच्
प्रदाददिता - प्रदाददित्री
ल्यप्
प्रदादद्य
क्तवतुँ
प्रदाददितवान् - प्रदाददितवती
क्त
प्रदाददितः - प्रदाददिता
शतृँ
प्रदाददन् - प्रदाददती
ण्यत्
प्रदादाद्यः - प्रदादाद्या
अच्
प्रदाददः - प्रदाददा
घञ्
प्रदादादः
प्रदाददा


सनादि प्रत्ययाः

उपसर्गाः