कृदन्तरूपाणि - परि + दद् + यङ्लुक् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदाददनम्
अनीयर्
परिदाददनीयः - परिदाददनीया
ण्वुल्
परिदादादकः - परिदादादिका
तुमुँन्
परिदाददितुम्
तव्य
परिदाददितव्यः - परिदाददितव्या
तृच्
परिदाददिता - परिदाददित्री
ल्यप्
परिदादद्य
क्तवतुँ
परिदाददितवान् - परिदाददितवती
क्त
परिदाददितः - परिदाददिता
शतृँ
परिदाददन् - परिदाददती
ण्यत्
परिदादाद्यः - परिदादाद्या
अच्
परिदाददः - परिदाददा
घञ्
परिदादादः
परिदाददा


सनादि प्रत्ययाः

उपसर्गाः