कृदन्तरूपाणि - परि + दद् + णिच्+सन् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिदादयिषणम्
अनीयर्
परिदिदादयिषणीयः - परिदिदादयिषणीया
ण्वुल्
परिदिदादयिषकः - परिदिदादयिषिका
तुमुँन्
परिदिदादयिषितुम्
तव्य
परिदिदादयिषितव्यः - परिदिदादयिषितव्या
तृच्
परिदिदादयिषिता - परिदिदादयिषित्री
ल्यप्
परिदिदादयिष्य
क्तवतुँ
परिदिदादयिषितवान् - परिदिदादयिषितवती
क्त
परिदिदादयिषितः - परिदिदादयिषिता
शतृँ
परिदिदादयिषन् - परिदिदादयिषन्ती
शानच्
परिदिदादयिषमाणः - परिदिदादयिषमाणा
यत्
परिदिदादयिष्यः - परिदिदादयिष्या
अच्
परिदिदादयिषः - परिदिदादयिषा
घञ्
परिदिदादयिषः
परिदिदादयिषा


सनादि प्रत्ययाः

उपसर्गाः