कृदन्तरूपाणि - परि + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिददनम्
अनीयर्
परिददनीयः - परिददनीया
ण्वुल्
परिदादकः - परिदादिका
तुमुँन्
परिददितुम्
तव्य
परिददितव्यः - परिददितव्या
तृच्
परिददिता - परिददित्री
ल्यप्
परिदद्य
क्तवतुँ
परिददितवान् - परिददितवती
क्त
परिददितः - परिददिता
शानच्
परिददमानः - परिददमाना
ण्यत्
परिदाद्यः - परिदाद्या
अच्
परिददः - परिददा
घञ्
परिदादः
क्तिन्
परिदत्तिः


सनादि प्रत्ययाः

उपसर्गाः