कृदन्तरूपाणि - परि + दद् + णिच् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदादनम्
अनीयर्
परिदादनीयः - परिदादनीया
ण्वुल्
परिदादकः - परिदादिका
तुमुँन्
परिदादयितुम्
तव्य
परिदादयितव्यः - परिदादयितव्या
तृच्
परिदादयिता - परिदादयित्री
ल्यप्
परिदाद्य
क्तवतुँ
परिदादितवान् - परिदादितवती
क्त
परिदादितः - परिदादिता
शतृँ
परिदादयन् - परिदादयन्ती
शानच्
परिदादयमानः - परिदादयमाना
यत्
परिदाद्यः - परिदाद्या
अच्
परिदादः - परिदादा
युच्
परिदादना


सनादि प्रत्ययाः

उपसर्गाः