कृदन्तरूपाणि - दद् + णिच् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दादनम्
अनीयर्
दादनीयः - दादनीया
ण्वुल्
दादकः - दादिका
तुमुँन्
दादयितुम्
तव्य
दादयितव्यः - दादयितव्या
तृच्
दादयिता - दादयित्री
क्त्वा
दादयित्वा
क्तवतुँ
दादितवान् - दादितवती
क्त
दादितः - दादिता
शतृँ
दादयन् - दादयन्ती
शानच्
दादयमानः - दादयमाना
यत्
दाद्यः - दाद्या
अच्
दादः - दादा
युच्
दादना


सनादि प्रत्ययाः

उपसर्गाः