कृदन्तरूपाणि - प्र + दद् + णिच् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदादनम्
अनीयर्
प्रदादनीयः - प्रदादनीया
ण्वुल्
प्रदादकः - प्रदादिका
तुमुँन्
प्रदादयितुम्
तव्य
प्रदादयितव्यः - प्रदादयितव्या
तृच्
प्रदादयिता - प्रदादयित्री
ल्यप्
प्रदाद्य
क्तवतुँ
प्रदादितवान् - प्रदादितवती
क्त
प्रदादितः - प्रदादिता
शतृँ
प्रदादयन् - प्रदादयन्ती
शानच्
प्रदादयमानः - प्रदादयमाना
यत्
प्रदाद्यः - प्रदाद्या
अच्
प्रदादः - प्रदादा
युच्
प्रदादना


सनादि प्रत्ययाः

उपसर्गाः